Original

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् ।पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ॥ १७ ॥

Segmented

एष वृद्धान् अनाथान् च व्यङ्गान् पङ्गून् च मानवान् पुत्र-वत् पालयामास प्रजा धर्मेण च अभिभो

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अनाथान् अनाथ pos=a,g=m,c=2,n=p
pos=i
व्यङ्गान् व्यङ्ग pos=a,g=m,c=2,n=p
पङ्गून् पङ्गु pos=a,g=m,c=2,n=p
pos=i
मानवान् मानव pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पालयामास पालय् pos=v,p=3,n=s,l=lit
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s