Original

एष सर्वान्महीपालान्करमाहारयत्तदा ।वैश्यानिव महाराज विवशान्स्ववशानपि ॥ १५ ॥

Segmented

एष सर्वान् महीपालान् करम् आहारयत् तदा वैश्यान् इव महा-राज विवशान् स्ववशान् अपि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीपालान् महीपाल pos=n,g=m,c=2,n=p
करम् कर pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वैश्यान् वैश्य pos=n,g=m,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विवशान् विवश pos=a,g=m,c=2,n=p
स्ववशान् स्ववश pos=a,g=m,c=2,n=p
अपि अपि pos=i