Original

एनं नित्यमुपासन्त कुरवः किंकरा यथा ।सर्वे च राजन्राजानो धनेश्वरमिवामराः ॥ १४ ॥

Segmented

एनम् नित्यम् उपासन्त कुरवः किंकरा यथा सर्वे च राजन् राजानो धनेश्वरम् इव अमराः

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
उपासन्त उपास् pos=v,p=3,n=p,l=lan
कुरवः कुरु pos=n,g=m,c=1,n=p
किंकरा किंकर pos=n,g=m,c=1,n=p
यथा यथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p