Original

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः ।अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ १३ ॥

Segmented

एनम् अष्ट-शताः सूताः सु मृष्ट-मणि-कुण्डलाः अस्तुवत् मागधैः सार्धम् पुरा शक्रम् इव ऋषयः

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
सूताः सूत pos=n,g=m,c=1,n=p
सु सु pos=i
मृष्ट मृज् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
अस्तुवत् स्तु pos=v,p=3,n=s,l=lun
मागधैः मागध pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पुरा पुरा pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p