Original

त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः ।सदश्वैरुपसंपन्नाः पृष्ठतोऽनुययुः सदा ॥ १२ ॥

Segmented

त्रिंशद् एनम् सहस्राणि रथाः काञ्चन-मालिनः सत्-अश्वेभिः उपसंपन्नाः पृष्ठतो ऽनुययुः सदा

Analysis

Word Lemma Parse
त्रिंशद् त्रिंशत् pos=n,g=f,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
उपसंपन्नाः उपसंपद् pos=va,g=m,c=1,n=p,f=part
पृष्ठतो पृष्ठतस् pos=i
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
सदा सदा pos=i