Original

एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् ।अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ ११ ॥

Segmented

एनम् दश सहस्राणि कुञ्जराणाम् तरस्विनाम् अन्वयुः पृष्ठतो राजन् यावद् अध्यावसत् कुरून्

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
दश दशन् pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पृष्ठतो पृष्ठतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यावद् यावत् pos=i
अध्यावसत् अध्यावस् pos=v,p=3,n=s,l=lan
कुरून् कुरु pos=n,g=m,c=2,n=p