Original

संसरन्ति दिशः सर्वा यशसोऽस्य गभस्तयः ।उदितस्येव सूर्यस्य तेजसोऽनु गभस्तयः ॥ १० ॥

Segmented

संसरन्ति दिशः सर्वा यशसो ऽस्य गभस्तयः उदितस्य इव सूर्यस्य तेजसो ऽनु गभस्तयः

Analysis

Word Lemma Parse
संसरन्ति संसृ pos=v,p=3,n=p,l=lat
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
यशसो यशस् pos=n,g=n,c=6,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
गभस्तयः गभस्ति pos=n,g=m,c=1,n=p
उदितस्य उदि pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽनु अनु pos=i
गभस्तयः गभस्ति pos=n,g=m,c=1,n=p