Original

वैशंपायन उवाच ।ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः ।स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः स्नाताः शुक्ल-अम्बर-धराः समये चरित-व्रताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तृतीये तृतीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
समये समय pos=n,g=m,c=7,n=s
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p