Original

न दूषयामि ते राजन्यच्च हन्याददूषकम् ।बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥ ९ ॥

Segmented

न दूषयामि ते राजन् यत् च हन्याद् अदूषकम् बलवन्तम् महा-राज क्षिप्रम् दारुणम् आप्नुयात्

Analysis

Word Lemma Parse
pos=i
दूषयामि दूषय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यत् pos=i
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अदूषकम् अदूषक pos=a,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin