Original

यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः ।सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥ ८ ॥

Segmented

यदि हि एतत् पतेद् भूमौ रुधिरम् मम नस्ततः स राष्ट्रः त्वम् महा-राज विनश्येथा न संशयः

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
भूमौ भूमि pos=n,g=f,c=7,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
नस्ततः नस्त pos=n,g=n,c=5,n=s
pos=i
राष्ट्रः राष्ट्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विनश्येथा विनश् pos=v,p=2,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s