Original

क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥ ७ ॥

Segmented

क्षमयन्तम् तु राजानम् पाण्डवः प्रत्यभाषत चिरम् क्षान्तम् इदम् राजन् न मन्युः विद्यते मम

Analysis

Word Lemma Parse
क्षमयन्तम् क्षमय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
चिरम् चिरम् pos=i
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s