Original

वैशंपायन उवाच ।स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥ ६ ॥

Segmented

वैशंपायन उवाच स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्र-वर्धनः क्षमयामास कौन्तेयम् भस्म-छन्नम् इव अनलम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विराटो विराट pos=n,g=m,c=1,n=s
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
भस्म भस्मन् pos=n,comp=y
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अनलम् अनल pos=n,g=m,c=2,n=s