Original

उत्तर उवाच ।अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् ।मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥ ५ ॥

Segmented

उत्तर उवाच अकार्यम् ते कृतम् राजन् क्षिप्रम् एव प्रसाद्यताम् मा त्वा ब्रह्म-विषम् घोरम् स मूलम् अपि निर्दहेत्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
प्रसाद्यताम् प्रसादय् pos=v,p=3,n=s,l=lot
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विषम् विष pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
pos=i
मूलम् मूल pos=n,g=m,c=2,n=s
अपि अपि pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin