Original

विराट उवाच ।मयायं ताडितो जिह्मो न चाप्येतावदर्हति ।प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥ ४ ॥

Segmented

विराट उवाच मया अयम् ताडितो जिह्मो न च अपि एतावत् अर्हति प्रशस्यमाने यः शूरे त्वयि षण्ढम् प्रशंसति

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
जिह्मो जिह्म pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
एतावत् एतावत् pos=a,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
प्रशस्यमाने प्रशंस् pos=va,g=m,c=7,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
शूरे शूर pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
षण्ढम् षण्ढ pos=n,g=m,c=2,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat