Original

ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ ।सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥ ३७ ॥

Segmented

ततस् तथा तद् व्यदधाद् यथावत् पुरुष-ऋषभ सह पुत्रेण मत्स्यस्य प्रहृष्टो भरत-ऋषभः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तथा तथा pos=i
तद् तद् pos=n,g=n,c=2,n=s
व्यदधाद् विधा pos=v,p=3,n=s,l=lan
यथावत् यथावत् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s