Original

मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा ।इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥ ३६ ॥

Segmented

मन्त्रयित्वा तु कौन्तेय उत्तरेण रहः तदा इतिकर्तव्य-ताम् सर्वाम् राजनि अथ युधिष्ठिरे

Analysis

Word Lemma Parse
मन्त्रयित्वा मन्त्रय् pos=vi
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=1,n=s
उत्तरेण उत्तर pos=n,g=m,c=3,n=s
रहः रहस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
इतिकर्तव्य इतिकर्तव्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
अथ अथ pos=i
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s