Original

उत्तरा तु महार्हाणि विविधानि तनूनि च ।प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥ ३५ ॥

Segmented

उत्तरा तु महार्हाणि विविधानि तनूनि च प्रतिगृह्य अभवत् प्रीता तानि वासांसि भामिनी

Analysis

Word Lemma Parse
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
तु तु pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
तनूनि तनु pos=a,g=n,c=2,n=p
pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
भामिनी भामिनी pos=n,g=f,c=1,n=s