Original

वैशंपायन उवाच ।एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् ।वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ ३३ ॥

Segmented

वैशंपायन उवाच एवम् आख्यायमानम् तु छन्नम् सत्रेण पाण्डवम् वसन्तम् तत्र न अज्ञासीत् विराटः पार्थम् अर्जुनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आख्यायमानम् आख्या pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
pos=i
अज्ञासीत् ज्ञा pos=v,p=3,n=s,l=lun
विराटः विराट pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s