Original

उत्तर उवाच ।अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ ३२ ॥

Segmented

उत्तर उवाच अन्तर्धानम् गतः तात देव-पुत्रः प्रतापवान् स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तर्धानम् अन्तर्धान pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
श्वो श्वस् pos=i
वा वा pos=i
परश्वो परश्वस् pos=i
वा वा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
प्रादुर्भविष्यति प्रादुर्भू pos=v,p=3,n=s,l=lrt