Original

इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् ।येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥ ३१ ॥

Segmented

इच्छामि तम् अहम् द्रष्टुम् अर्चितुम् च महा-बलम् येन मे त्वम् च गावः च रक्षिता देव-सूनुना

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
अर्चितुम् अर्च् pos=vi
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
गावः गो pos=n,g=,c=1,n=p
pos=i
रक्षिता रक्ष् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s