Original

विराट उवाच ।क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥ ३० ॥

Segmented

विराट उवाच क्व स वीरो महा-बाहुः देव-पुत्रः महा-यशाः यो मे धनम् अवाजैषीत् कुरुभिः ग्रस्तम् आहवे

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
तद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
अवाजैषीत् अवजि pos=v,p=3,n=s,l=lun
कुरुभिः कुरु pos=n,g=m,c=3,n=p
ग्रस्तम् ग्रस् pos=va,g=n,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s