Original

ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः ।केनायं ताडितो राजन्केन पापमिदं कृतम् ॥ ३ ॥

Segmented

ततः पप्रच्छ पितरम् त्वरमाण इव उत्तरः केन अयम् ताडितो राजन् केन पापम् इदम् कृतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
त्वरमाण त्वर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
केन pos=n,g=m,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part