Original

एकेन तेन वीरेण षड्रथाः परिवारिताः ।शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥ २९ ॥

Segmented

एकेन तेन वीरेण षः रथाः परिवारिताः शार्दूलेन इव मत्तेन मृगाः तृण-चराः वने

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
षः षष् pos=n,g=m,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
परिवारिताः परिवारय् pos=va,g=m,c=1,n=p,f=part
शार्दूलेन शार्दूल pos=n,g=m,c=3,n=s
इव इव pos=i
मत्तेन मद् pos=va,g=m,c=3,n=s,f=part
मृगाः मृग pos=n,g=m,c=1,n=p
तृण तृण pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s