Original

स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् ।सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥ २६ ॥

Segmented

स निवृत्तो नर-व्याघ्रः मुञ्चन् वज्र-निभान् शरान् सचिवैः संवृतो राजा रथे नाग इव श्वसन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
मुञ्चन् मुच् pos=va,g=m,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part