Original

न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु ।पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ २५ ॥

Segmented

न मोक्ष्यसे पलायन् त्वम् राजन् युद्धे मनः कुरु पृथिवीम् भोक्ष्यसे जित्वा हतो वा स्वर्गम् आप्स्यसि

Analysis

Word Lemma Parse
pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
पलायन् पलाय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
भोक्ष्यसे भुज् pos=v,p=2,n=s,l=lrt
जित्वा जि pos=vi
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt