Original

दुर्योधनं च समरे सनागमिव यूथपम् ।प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ २३ ॥

Segmented

दुर्योधनम् च समरे स नागम् इव यूथपम् प्रभग्नम् अब्रवीद् भीतम् राज-पुत्रम् महा-बलम्

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
pos=i
नागम् नाग pos=n,g=m,c=2,n=s
इव इव pos=i
यूथपम् यूथप pos=n,g=m,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=m,c=2,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भीतम् भी pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s