Original

स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ २२ ॥

Segmented

स हि शारद्वतम् द्रोणम् द्रोण-पुत्रम् च वीर्यवान् सूतपुत्रम् च भीष्मम् च चकार विमुखान् शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
विमुखान् विमुख pos=a,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p