Original

तेन ता निर्जिता गावस्तेन ते कुरवो जिताः ।तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥ २१ ॥

Segmented

तेन ता निर्जिता गावः तेन ते कुरवो जिताः तस्य तत् कर्म वीरस्य न मया तात तत् कृतम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
ता तद् pos=n,g=f,c=1,n=p
निर्जिता निर्जि pos=va,g=f,c=1,n=p,f=part
गावः गो pos=n,g=,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part