Original

स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् ।स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥ २० ॥

Segmented

स हि भीतम् द्रवन्तम् माम् देव-पुत्रः न्यवारयत् स च अतिष्ठत् रथोपस्थे वज्र-हस्त-निभः युवा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
भीतम् भी pos=va,g=m,c=2,n=s,f=part
द्रवन्तम् द्रु pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
देव देव pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
वज्र वज्र pos=n,comp=y
हस्त हस्त pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s