Original

स तं रुधिरसंसिक्तमनेकाग्रमनागसम् ।भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥ २ ॥

Segmented

स तम् रुधिर-संसिक्तम् अनेकाग्रम् अनागसम् भूमौ आसीनम् एकान्ते सैरन्ध्र्या समुपस्थितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
संसिक्तम् संसिच् pos=va,g=m,c=2,n=s,f=part
अनेकाग्रम् अनेकाग्र pos=a,g=m,c=2,n=s
अनागसम् अनागस् pos=a,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
एकान्ते एकान्त pos=n,g=m,c=7,n=s
सैरन्ध्र्या सैरन्ध्री pos=n,g=f,c=3,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part