Original

उत्तर उवाच ।न मया निर्जिता गावो न मया निर्जिताः परे ।कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ १९ ॥

Segmented

उत्तर उवाच न मया निर्जिता गावो न मया निर्जिताः परे कृतम् तु कर्म तत् सर्वम् देव-पुत्रेण केनचित्

Analysis

Word Lemma Parse
उत्तर उत्तर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मया मद् pos=n,g=,c=3,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=p,f=part
गावो गो pos=n,g=,c=1,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
परे पर pos=n,g=m,c=1,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s