Original

रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा ।कृपेण तेन ते तात कथमासीत्समागमः ॥ १७ ॥

Segmented

रणे यम् प्रेक्ष्य सीदन्ति हृत-स्वाः वणिजो यथा कृपेण तेन ते तात कथम् आसीत् समागमः

Analysis

Word Lemma Parse
रणे रण pos=n,g=m,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
सीदन्ति सद् pos=v,p=3,n=p,l=lat
हृत हृ pos=va,comp=y,f=part
स्वाः स्व pos=n,g=m,c=1,n=p
वणिजो वणिज् pos=n,g=m,c=1,n=p
यथा यथा pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s