Original

आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि ।अश्वत्थामेति विख्यातः कथं तेन समागमः ॥ १६ ॥

Segmented

आचार्य-पुत्रः यः शूरः सर्व-शस्त्रभृताम् अपि अश्वत्थामा इति विख्यातः कथम् तेन समागमः

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
समागमः समागम pos=n,g=m,c=1,n=s