Original

आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः ।सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ।तेन द्रोणेन ते तात कथमासीत्समागमः ॥ १५ ॥

Segmented

आचार्यो वृष्णि-वीराणाम् पाण्डवानाम् च यो द्विजः सर्व-क्षत्रस्य च आचार्यः सर्व-शस्त्रभृताम् वरः तेन द्रोणेन ते तात कथम् आसीत् समागमः

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यो यद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s