Original

मनुष्यलोके सकले यस्य तुल्यो न विद्यते ।यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ।तेन भीष्मेण ते तात कथमासीत्समागमः ॥ १४ ॥

Segmented

मनुष्य-लोके सकले यस्य तुल्यो न विद्यते यः समुद्र इव अक्षोभ्यः कालाग्निः इव दुःसहः तेन भीष्मेण ते तात कथम् आसीत् समागमः

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सकले सकल pos=a,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षोभ्यः अक्षोभ्य pos=a,g=m,c=1,n=s
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
दुःसहः दुःसह pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s