Original

पदं पदसहस्रेण यश्चरन्नापराध्नुयात् ।तेन कर्णेन ते तात कथमासीत्समागमः ॥ १३ ॥

Segmented

पदम् पद-सहस्रेण यः चरन् न अपराध्नुयात् तेन कर्णेन ते तात कथम् आसीत् समागमः

Analysis

Word Lemma Parse
पदम् पद pos=n,g=n,c=2,n=s
पद पद pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
pos=i
अपराध्नुयात् अपराध् pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s