Original

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ १२ ॥

Segmented

त्वया दायादवान् अस्मि कैकेयी-नन्दिवर्धनैः त्वया मे सदृशः पुत्रो न भूतो न भविष्यति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
दायादवान् दायादवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कैकेयी कैकेयी pos=n,comp=y
नन्दिवर्धनैः नन्दिवर्धन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
भूतो भू pos=va,g=m,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt