Original

क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥ ११ ॥

Segmented

क्षमयित्वा तु कौरव्यम् रणाद् उत्तरम् आगतम् प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः

Analysis

Word Lemma Parse
क्षमयित्वा क्षमय् pos=vi
तु तु pos=i
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
रणाद् रण pos=n,g=m,c=5,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s