Original

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा ।अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥ १० ॥

Segmented

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा अभिवाद्य विराटम् च कङ्कम् च अपि उपतिष्ठत

Analysis

Word Lemma Parse
शोणिते शोणित pos=n,g=n,c=7,n=s
तु तु pos=i
व्यतिक्रान्ते व्यतिक्रम् pos=va,g=n,c=7,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
pos=i
कङ्कम् कङ्क pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
उपतिष्ठत उपस्था pos=v,p=2,n=p,l=lot