Original

वैशंपायन उवाच ।ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥ १ ॥

Segmented

वैशंपायन उवाच ततो राज्ञः सुतो ज्येष्ठः प्राविशत् पृथिवींजयः सो ऽभिवाद्य पितुः पादौ धर्मराजम् अपश्यत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
पृथिवींजयः पृथिवींजय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan