Original

उपयातानतिरथान्द्रोणं शांतनवं कृपम् ।कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥ ८ ॥

Segmented

उपयातान् अतिरथान् द्रोणम् शांतनवम् कृपम् कर्णम् दुर्योधनम् च एव द्रोणपुत्रम् च षट् रथान्

Analysis

Word Lemma Parse
उपयातान् उपया pos=va,g=m,c=2,n=p,f=part
अतिरथान् अतिरथ pos=n,g=m,c=2,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
pos=i
षट् षष् pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p