Original

आचख्युस्तस्य संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥ ६ ॥

Segmented

आचख्युः तस्य संहृष्टाः स्त्रियः कन्याः च वेश्मनि अन्तःपुरचराः च एव कुरुभिः गो धनम् हृतम्

Analysis

Word Lemma Parse
आचख्युः आख्या pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
संहृष्टाः संहृष् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
अन्तःपुरचराः अन्तःपुरचर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
गो गो pos=i
धनम् धन pos=n,g=n,c=2,n=s
हृतम् हृ pos=va,g=n,c=2,n=s,f=part