Original

एतस्य हि महाबाहो व्रतमेतत्समाहितम् ।यो ममाङ्गे व्रणं कुर्याच्छोणितं वापि दर्शयेत् ।अन्यत्र संग्रामगतान्न स जीवेदसंशयम् ॥ ५३ ॥

Segmented

एतस्य हि महा-बाहो व्रतम् एतत् समाहितम् यो मे अङ्गे व्रणम् कुर्यात् शोणितम् वा अपि दर्शयेत् अन्यत्र संग्राम-गतात् न स जीवेद् असंशयम्

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
समाहितम् समाधा pos=va,g=n,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
व्रणम् व्रण pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शोणितम् शोणित pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
अन्यत्र अन्यत्र pos=i
संग्राम संग्राम pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशय pos=a,g=n,c=2,n=s