Original

क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत् ।उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नडा ॥ ५२ ॥

Segmented

क्षत्तारम् कुरुराजः तु शनैः कर्ण उपाजपत् उत्तरः प्रविशतु एकः न प्रवेश्या बृहन्नडा

Analysis

Word Lemma Parse
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
कुरुराजः कुरुराज pos=n,g=m,c=1,n=s
तु तु pos=i
शनैः शनैस् pos=i
कर्ण कर्ण pos=n,g=m,c=7,n=s
उपाजपत् उपजप् pos=v,p=3,n=s,l=lan
उत्तरः उत्तर pos=n,g=m,c=1,n=s
प्रविशतु प्रविश् pos=v,p=3,n=s,l=lot
एकः एक pos=n,g=m,c=1,n=s
pos=i
प्रवेश्या प्रवेशय् pos=va,g=f,c=1,n=s,f=krtya
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s