Original

ततो हृष्टो मत्स्यराजः क्षत्तारमिदमब्रवीत् ।प्रवेश्यतामुभौ तूर्णं दर्शनेप्सुरहं तयोः ॥ ५१ ॥

Segmented

ततो हृष्टो मत्स्य-राजः क्षत्तारम् इदम् अब्रवीत् उभौ तूर्णम् दर्शन-ईप्सुः अहम् तयोः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
उभौ उभ् pos=n,g=m,c=1,n=d
तूर्णम् तूर्णम् pos=i
दर्शन दर्शन pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d