Original

ततो द्वाःस्थः प्रविश्यैव विराटमिदमब्रवीत् ।बृहन्नडासहायस्ते पुत्रो द्वार्युत्तरः स्थितः ॥ ५० ॥

Segmented

ततो द्वाःस्थः प्रविश्य एव विराटम् इदम् अब्रवीत् बृहन्नड-सहायः ते पुत्रो द्वारि उत्तरः स्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वाःस्थः द्वाःस्थ pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
एव एव pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
बृहन्नड बृहन्नड pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
उत्तरः उत्तर pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part