Original

ततः स राजा मत्स्यानां विराटो वाहिनीपतिः ।उत्तरं परिपप्रच्छ क्व यात इति चाब्रवीत् ॥ ५ ॥

Segmented

ततः स राजा मत्स्यानाम् विराटो वाहिनीपतिः उत्तरम् परिपप्रच्छ क्व यात इति च अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
यात या pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan