Original

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैस्तथा ।आसाद्य भवनद्वारं पित्रे स प्रत्यहारयत् ॥ ४९ ॥

Segmented

सभाज्यमानः पौरैः च स्त्रीभिः जानपदैः तथा आसाद्य भवन-द्वारम् पित्रे स प्रत्यहारयत्

Analysis

Word Lemma Parse
सभाज्यमानः सभाजय् pos=va,g=m,c=1,n=s,f=part
पौरैः पौर pos=n,g=m,c=3,n=p
pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
जानपदैः जानपद pos=n,g=m,c=3,n=p
तथा तथा pos=i
आसाद्य आसादय् pos=vi
भवन भवन pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
प्रत्यहारयत् प्रतिहारय् pos=v,p=3,n=s,l=lan