Original

अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।अवकीर्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥ ४८ ॥

Segmented

अथ उत्तरः शुभैः गन्धैः माल्यैः च विविधैः तथा अवकीर्यमाणः संहृष्टो नगरम् स्वैरम् आगमत्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s
शुभैः शुभ pos=a,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
तथा तथा pos=i
अवकीर्यमाणः अवकृ pos=va,g=m,c=1,n=s,f=part
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun