Original

पूरयित्वा च सौवर्णं पात्रं कांस्यमनिन्दिता ।तच्छोणितं प्रत्यगृह्णाद्यत्प्रसुस्राव पाण्डवात् ॥ ४७ ॥

Segmented

पूरयित्वा च सौवर्णम् पात्रम् कांस्यम् अनिन्दिता तत् शोणितम् प्रत्यगृह्णाद् यत् प्रसुस्राव पाण्डवात्

Analysis

Word Lemma Parse
पूरयित्वा पूरय् pos=vi
pos=i
सौवर्णम् सौवर्ण pos=a,g=n,c=2,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
कांस्यम् कांस्य pos=a,g=n,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शोणितम् शोणित pos=n,g=n,c=2,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
प्रसुस्राव प्रस्रु pos=v,p=3,n=s,l=lit
पाण्डवात् पाण्डव pos=n,g=m,c=5,n=s